Declension table of ?dadhāvāna

Deva

MasculineSingularDualPlural
Nominativedadhāvānaḥ dadhāvānau dadhāvānāḥ
Vocativedadhāvāna dadhāvānau dadhāvānāḥ
Accusativedadhāvānam dadhāvānau dadhāvānān
Instrumentaldadhāvānena dadhāvānābhyām dadhāvānaiḥ dadhāvānebhiḥ
Dativedadhāvānāya dadhāvānābhyām dadhāvānebhyaḥ
Ablativedadhāvānāt dadhāvānābhyām dadhāvānebhyaḥ
Genitivedadhāvānasya dadhāvānayoḥ dadhāvānānām
Locativedadhāvāne dadhāvānayoḥ dadhāvāneṣu

Compound dadhāvāna -

Adverb -dadhāvānam -dadhāvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria