Declension table of ?dadhānā

Deva

FeminineSingularDualPlural
Nominativedadhānā dadhāne dadhānāḥ
Vocativedadhāne dadhāne dadhānāḥ
Accusativedadhānām dadhāne dadhānāḥ
Instrumentaldadhānayā dadhānābhyām dadhānābhiḥ
Dativedadhānāyai dadhānābhyām dadhānābhyaḥ
Ablativedadhānāyāḥ dadhānābhyām dadhānābhyaḥ
Genitivedadhānāyāḥ dadhānayoḥ dadhānānām
Locativedadhānāyām dadhānayoḥ dadhānāsu

Adverb -dadhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria