Declension table of ?dadhṛvas

Deva

NeuterSingularDualPlural
Nominativedadhṛvat dadhruṣī dadhṛvāṃsi
Vocativedadhṛvat dadhruṣī dadhṛvāṃsi
Accusativedadhṛvat dadhruṣī dadhṛvāṃsi
Instrumentaldadhruṣā dadhṛvadbhyām dadhṛvadbhiḥ
Dativedadhruṣe dadhṛvadbhyām dadhṛvadbhyaḥ
Ablativedadhruṣaḥ dadhṛvadbhyām dadhṛvadbhyaḥ
Genitivedadhruṣaḥ dadhruṣoḥ dadhruṣām
Locativedadhruṣi dadhruṣoḥ dadhṛvatsu

Compound dadhṛvat -

Adverb -dadhṛvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria