Declension table of ?dadhṛjānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dadhṛjānam | dadhṛjāne | dadhṛjānāni |
Vocative | dadhṛjāna | dadhṛjāne | dadhṛjānāni |
Accusative | dadhṛjānam | dadhṛjāne | dadhṛjānāni |
Instrumental | dadhṛjānena | dadhṛjānābhyām | dadhṛjānaiḥ |
Dative | dadhṛjānāya | dadhṛjānābhyām | dadhṛjānebhyaḥ |
Ablative | dadhṛjānāt | dadhṛjānābhyām | dadhṛjānebhyaḥ |
Genitive | dadhṛjānasya | dadhṛjānayoḥ | dadhṛjānānām |
Locative | dadhṛjāne | dadhṛjānayoḥ | dadhṛjāneṣu |