Declension table of ?dadhṛṣvas

Deva

NeuterSingularDualPlural
Nominativedadhṛṣvat dadhṛṣuṣī dadhṛṣvāṃsi
Vocativedadhṛṣvat dadhṛṣuṣī dadhṛṣvāṃsi
Accusativedadhṛṣvat dadhṛṣuṣī dadhṛṣvāṃsi
Instrumentaldadhṛṣuṣā dadhṛṣvadbhyām dadhṛṣvadbhiḥ
Dativedadhṛṣuṣe dadhṛṣvadbhyām dadhṛṣvadbhyaḥ
Ablativedadhṛṣuṣaḥ dadhṛṣvadbhyām dadhṛṣvadbhyaḥ
Genitivedadhṛṣuṣaḥ dadhṛṣuṣoḥ dadhṛṣuṣām
Locativedadhṛṣuṣi dadhṛṣuṣoḥ dadhṛṣvatsu

Compound dadhṛṣvat -

Adverb -dadhṛṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria