Declension table of ?dadhṛṣāṇa

Deva

MasculineSingularDualPlural
Nominativedadhṛṣāṇaḥ dadhṛṣāṇau dadhṛṣāṇāḥ
Vocativedadhṛṣāṇa dadhṛṣāṇau dadhṛṣāṇāḥ
Accusativedadhṛṣāṇam dadhṛṣāṇau dadhṛṣāṇān
Instrumentaldadhṛṣāṇena dadhṛṣāṇābhyām dadhṛṣāṇaiḥ dadhṛṣāṇebhiḥ
Dativedadhṛṣāṇāya dadhṛṣāṇābhyām dadhṛṣāṇebhyaḥ
Ablativedadhṛṣāṇāt dadhṛṣāṇābhyām dadhṛṣāṇebhyaḥ
Genitivedadhṛṣāṇasya dadhṛṣāṇayoḥ dadhṛṣāṇānām
Locativedadhṛṣāṇe dadhṛṣāṇayoḥ dadhṛṣāṇeṣu

Compound dadhṛṣāṇa -

Adverb -dadhṛṣāṇam -dadhṛṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria