Declension table of ?dadatī

Deva

FeminineSingularDualPlural
Nominativedadatī dadatyau dadatyaḥ
Vocativedadati dadatyau dadatyaḥ
Accusativedadatīm dadatyau dadatīḥ
Instrumentaldadatyā dadatībhyām dadatībhiḥ
Dativedadatyai dadatībhyām dadatībhyaḥ
Ablativedadatyāḥ dadatībhyām dadatībhyaḥ
Genitivedadatyāḥ dadatyoḥ dadatīnām
Locativedadatyām dadatyoḥ dadatīṣu

Compound dadati - dadatī -

Adverb -dadati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria