Declension table of ?dadarvas

Deva

MasculineSingularDualPlural
Nominativedadarvān dadarvāṃsau dadarvāṃsaḥ
Vocativedadarvan dadarvāṃsau dadarvāṃsaḥ
Accusativedadarvāṃsam dadarvāṃsau dadaruṣaḥ
Instrumentaldadaruṣā dadarvadbhyām dadarvadbhiḥ
Dativedadaruṣe dadarvadbhyām dadarvadbhyaḥ
Ablativedadaruṣaḥ dadarvadbhyām dadarvadbhyaḥ
Genitivedadaruṣaḥ dadaruṣoḥ dadaruṣām
Locativedadaruṣi dadaruṣoḥ dadarvatsu

Compound dadarvat -

Adverb -dadarvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria