Declension table of ?dadaruṣī

Deva

FeminineSingularDualPlural
Nominativedadaruṣī dadaruṣyau dadaruṣyaḥ
Vocativedadaruṣi dadaruṣyau dadaruṣyaḥ
Accusativedadaruṣīm dadaruṣyau dadaruṣīḥ
Instrumentaldadaruṣyā dadaruṣībhyām dadaruṣībhiḥ
Dativedadaruṣyai dadaruṣībhyām dadaruṣībhyaḥ
Ablativedadaruṣyāḥ dadaruṣībhyām dadaruṣībhyaḥ
Genitivedadaruṣyāḥ dadaruṣyoḥ dadaruṣīṇām
Locativedadaruṣyām dadaruṣyoḥ dadaruṣīṣu

Compound dadaruṣi - dadaruṣī -

Adverb -dadaruṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria