Declension table of ?dadantī

Deva

FeminineSingularDualPlural
Nominativedadantī dadantyau dadantyaḥ
Vocativedadanti dadantyau dadantyaḥ
Accusativedadantīm dadantyau dadantīḥ
Instrumentaldadantyā dadantībhyām dadantībhiḥ
Dativedadantyai dadantībhyām dadantībhyaḥ
Ablativedadantyāḥ dadantībhyām dadantībhyaḥ
Genitivedadantyāḥ dadantyoḥ dadantīnām
Locativedadantyām dadantyoḥ dadantīṣu

Compound dadanti - dadantī -

Adverb -dadanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria