Declension table of ?dadanīya

Deva

NeuterSingularDualPlural
Nominativedadanīyam dadanīye dadanīyāni
Vocativedadanīya dadanīye dadanīyāni
Accusativedadanīyam dadanīye dadanīyāni
Instrumentaldadanīyena dadanīyābhyām dadanīyaiḥ
Dativedadanīyāya dadanīyābhyām dadanīyebhyaḥ
Ablativedadanīyāt dadanīyābhyām dadanīyebhyaḥ
Genitivedadanīyasya dadanīyayoḥ dadanīyānām
Locativedadanīye dadanīyayoḥ dadanīyeṣu

Compound dadanīya -

Adverb -dadanīyam -dadanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria