सुबन्तावली ?ददन

Roma

नपुंसकम्एकद्विबहु
प्रथमाददनम् ददने ददनानि
सम्बोधनम्ददन ददने ददनानि
द्वितीयाददनम् ददने ददनानि
तृतीयाददनेन ददनाभ्याम् ददनैः
चतुर्थीददनाय ददनाभ्याम् ददनेभ्यः
पञ्चमीददनात् ददनाभ्याम् ददनेभ्यः
षष्ठीददनस्य ददनयोः ददनानाम्
सप्तमीददने ददनयोः ददनेषु

समास ददन

अव्यय ॰ददनम् ॰ददनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria