Declension table of ?dadambhāna

Deva

NeuterSingularDualPlural
Nominativedadambhānam dadambhāne dadambhānāni
Vocativedadambhāna dadambhāne dadambhānāni
Accusativedadambhānam dadambhāne dadambhānāni
Instrumentaldadambhānena dadambhānābhyām dadambhānaiḥ
Dativedadambhānāya dadambhānābhyām dadambhānebhyaḥ
Ablativedadambhānāt dadambhānābhyām dadambhānebhyaḥ
Genitivedadambhānasya dadambhānayoḥ dadambhānānām
Locativedadambhāne dadambhānayoḥ dadambhāneṣu

Compound dadambhāna -

Adverb -dadambhānam -dadambhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria