Declension table of ?dadamānā

Deva

FeminineSingularDualPlural
Nominativedadamānā dadamāne dadamānāḥ
Vocativedadamāne dadamāne dadamānāḥ
Accusativedadamānām dadamāne dadamānāḥ
Instrumentaldadamānayā dadamānābhyām dadamānābhiḥ
Dativedadamānāyai dadamānābhyām dadamānābhyaḥ
Ablativedadamānāyāḥ dadamānābhyām dadamānābhyaḥ
Genitivedadamānāyāḥ dadamānayoḥ dadamānānām
Locativedadamānāyām dadamānayoḥ dadamānāsu

Adverb -dadamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria