Declension table of ?dadamāna

Deva

MasculineSingularDualPlural
Nominativedadamānaḥ dadamānau dadamānāḥ
Vocativedadamāna dadamānau dadamānāḥ
Accusativedadamānam dadamānau dadamānān
Instrumentaldadamānena dadamānābhyām dadamānaiḥ dadamānebhiḥ
Dativedadamānāya dadamānābhyām dadamānebhyaḥ
Ablativedadamānāt dadamānābhyām dadamānebhyaḥ
Genitivedadamānasya dadamānayoḥ dadamānānām
Locativedadamāne dadamānayoḥ dadamāneṣu

Compound dadamāna -

Adverb -dadamānam -dadamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria