Declension table of ?dadakṣāṇā

Deva

FeminineSingularDualPlural
Nominativedadakṣāṇā dadakṣāṇe dadakṣāṇāḥ
Vocativedadakṣāṇe dadakṣāṇe dadakṣāṇāḥ
Accusativedadakṣāṇām dadakṣāṇe dadakṣāṇāḥ
Instrumentaldadakṣāṇayā dadakṣāṇābhyām dadakṣāṇābhiḥ
Dativedadakṣāṇāyai dadakṣāṇābhyām dadakṣāṇābhyaḥ
Ablativedadakṣāṇāyāḥ dadakṣāṇābhyām dadakṣāṇābhyaḥ
Genitivedadakṣāṇāyāḥ dadakṣāṇayoḥ dadakṣāṇānām
Locativedadakṣāṇāyām dadakṣāṇayoḥ dadakṣāṇāsu

Adverb -dadakṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria