Declension table of ?dadakṣāṇa

Deva

NeuterSingularDualPlural
Nominativedadakṣāṇam dadakṣāṇe dadakṣāṇāni
Vocativedadakṣāṇa dadakṣāṇe dadakṣāṇāni
Accusativedadakṣāṇam dadakṣāṇe dadakṣāṇāni
Instrumentaldadakṣāṇena dadakṣāṇābhyām dadakṣāṇaiḥ
Dativedadakṣāṇāya dadakṣāṇābhyām dadakṣāṇebhyaḥ
Ablativedadakṣāṇāt dadakṣāṇābhyām dadakṣāṇebhyaḥ
Genitivedadakṣāṇasya dadakṣāṇayoḥ dadakṣāṇānām
Locativedadakṣāṇe dadakṣāṇayoḥ dadakṣāṇeṣu

Compound dadakṣāṇa -

Adverb -dadakṣāṇam -dadakṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria