Declension table of ?dadāśvas

Deva

MasculineSingularDualPlural
Nominativedadāśvān dadāśvāṃsau dadāśvāṃsaḥ
Vocativedadāśvan dadāśvāṃsau dadāśvāṃsaḥ
Accusativedadāśvāṃsam dadāśvāṃsau dadāśuṣaḥ
Instrumentaldadāśuṣā dadāśvadbhyām dadāśvadbhiḥ
Dativedadāśuṣe dadāśvadbhyām dadāśvadbhyaḥ
Ablativedadāśuṣaḥ dadāśvadbhyām dadāśvadbhyaḥ
Genitivedadāśuṣaḥ dadāśuṣoḥ dadāśuṣām
Locativedadāśuṣi dadāśuṣoḥ dadāśvatsu

Compound dadāśvat -

Adverb -dadāśvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria