Declension table of ?dadāśuṣī

Deva

FeminineSingularDualPlural
Nominativedadāśuṣī dadāśuṣyau dadāśuṣyaḥ
Vocativedadāśuṣi dadāśuṣyau dadāśuṣyaḥ
Accusativedadāśuṣīm dadāśuṣyau dadāśuṣīḥ
Instrumentaldadāśuṣyā dadāśuṣībhyām dadāśuṣībhiḥ
Dativedadāśuṣyai dadāśuṣībhyām dadāśuṣībhyaḥ
Ablativedadāśuṣyāḥ dadāśuṣībhyām dadāśuṣībhyaḥ
Genitivedadāśuṣyāḥ dadāśuṣyoḥ dadāśuṣīṇām
Locativedadāśuṣyām dadāśuṣyoḥ dadāśuṣīṣu

Compound dadāśuṣi - dadāśuṣī -

Adverb -dadāśuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria