Declension table of ?dadāśāna

Deva

NeuterSingularDualPlural
Nominativedadāśānam dadāśāne dadāśānāni
Vocativedadāśāna dadāśāne dadāśānāni
Accusativedadāśānam dadāśāne dadāśānāni
Instrumentaldadāśānena dadāśānābhyām dadāśānaiḥ
Dativedadāśānāya dadāśānābhyām dadāśānebhyaḥ
Ablativedadāśānāt dadāśānābhyām dadāśānebhyaḥ
Genitivedadāśānasya dadāśānayoḥ dadāśānānām
Locativedadāśāne dadāśānayoḥ dadāśāneṣu

Compound dadāśāna -

Adverb -dadāśānam -dadāśānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria