Declension table of ?dadāyvas

Deva

NeuterSingularDualPlural
Nominativedadāyvat dadāyuṣī dadāyvāṃsi
Vocativedadāyvat dadāyuṣī dadāyvāṃsi
Accusativedadāyvat dadāyuṣī dadāyvāṃsi
Instrumentaldadāyuṣā dadāyvadbhyām dadāyvadbhiḥ
Dativedadāyuṣe dadāyvadbhyām dadāyvadbhyaḥ
Ablativedadāyuṣaḥ dadāyvadbhyām dadāyvadbhyaḥ
Genitivedadāyuṣaḥ dadāyuṣoḥ dadāyuṣām
Locativedadāyuṣi dadāyuṣoḥ dadāyvatsu

Compound dadāyvat -

Adverb -dadāyvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria