Declension table of ?dadāyāna

Deva

NeuterSingularDualPlural
Nominativedadāyānam dadāyāne dadāyānāni
Vocativedadāyāna dadāyāne dadāyānāni
Accusativedadāyānam dadāyāne dadāyānāni
Instrumentaldadāyānena dadāyānābhyām dadāyānaiḥ
Dativedadāyānāya dadāyānābhyām dadāyānebhyaḥ
Ablativedadāyānāt dadāyānābhyām dadāyānebhyaḥ
Genitivedadāyānasya dadāyānayoḥ dadāyānānām
Locativedadāyāne dadāyānayoḥ dadāyāneṣu

Compound dadāyāna -

Adverb -dadāyānam -dadāyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria