Declension table of ?dadāyāna

Deva

MasculineSingularDualPlural
Nominativedadāyānaḥ dadāyānau dadāyānāḥ
Vocativedadāyāna dadāyānau dadāyānāḥ
Accusativedadāyānam dadāyānau dadāyānān
Instrumentaldadāyānena dadāyānābhyām dadāyānaiḥ dadāyānebhiḥ
Dativedadāyānāya dadāyānābhyām dadāyānebhyaḥ
Ablativedadāyānāt dadāyānābhyām dadāyānebhyaḥ
Genitivedadāyānasya dadāyānayoḥ dadāyānānām
Locativedadāyāne dadāyānayoḥ dadāyāneṣu

Compound dadāyāna -

Adverb -dadāyānam -dadāyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria