Declension table of ?dadānā

Deva

FeminineSingularDualPlural
Nominativedadānā dadāne dadānāḥ
Vocativedadāne dadāne dadānāḥ
Accusativedadānām dadāne dadānāḥ
Instrumentaldadānayā dadānābhyām dadānābhiḥ
Dativedadānāyai dadānābhyām dadānābhyaḥ
Ablativedadānāyāḥ dadānābhyām dadānābhyaḥ
Genitivedadānāyāḥ dadānayoḥ dadānānām
Locativedadānāyām dadānayoḥ dadānāsu

Adverb -dadānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria