Declension table of ?dadāna

Deva

NeuterSingularDualPlural
Nominativedadānam dadāne dadānāni
Vocativedadāna dadāne dadānāni
Accusativedadānam dadāne dadānāni
Instrumentaldadānena dadānābhyām dadānaiḥ
Dativedadānāya dadānābhyām dadānebhyaḥ
Ablativedadānāt dadānābhyām dadānebhyaḥ
Genitivedadānasya dadānayoḥ dadānānām
Locativedadāne dadānayoḥ dadāneṣu

Compound dadāna -

Adverb -dadānam -dadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria