Declension table of ?dadaṃśuṣī

Deva

FeminineSingularDualPlural
Nominativedadaṃśuṣī dadaṃśuṣyau dadaṃśuṣyaḥ
Vocativedadaṃśuṣi dadaṃśuṣyau dadaṃśuṣyaḥ
Accusativedadaṃśuṣīm dadaṃśuṣyau dadaṃśuṣīḥ
Instrumentaldadaṃśuṣyā dadaṃśuṣībhyām dadaṃśuṣībhiḥ
Dativedadaṃśuṣyai dadaṃśuṣībhyām dadaṃśuṣībhyaḥ
Ablativedadaṃśuṣyāḥ dadaṃśuṣībhyām dadaṃśuṣībhyaḥ
Genitivedadaṃśuṣyāḥ dadaṃśuṣyoḥ dadaṃśuṣīṇām
Locativedadaṃśuṣyām dadaṃśuṣyoḥ dadaṃśuṣīṣu

Compound dadaṃśuṣi - dadaṃśuṣī -

Adverb -dadaṃśuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria