Declension table of ?dadaṃsuṣī

Deva

FeminineSingularDualPlural
Nominativedadaṃsuṣī dadaṃsuṣyau dadaṃsuṣyaḥ
Vocativedadaṃsuṣi dadaṃsuṣyau dadaṃsuṣyaḥ
Accusativedadaṃsuṣīm dadaṃsuṣyau dadaṃsuṣīḥ
Instrumentaldadaṃsuṣyā dadaṃsuṣībhyām dadaṃsuṣībhiḥ
Dativedadaṃsuṣyai dadaṃsuṣībhyām dadaṃsuṣībhyaḥ
Ablativedadaṃsuṣyāḥ dadaṃsuṣībhyām dadaṃsuṣībhyaḥ
Genitivedadaṃsuṣyāḥ dadaṃsuṣyoḥ dadaṃsuṣīṇām
Locativedadaṃsuṣyām dadaṃsuṣyoḥ dadaṃsuṣīṣu

Compound dadaṃsuṣi - dadaṃsuṣī -

Adverb -dadaṃsuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria