Declension table of ?dadaṃsāna

Deva

NeuterSingularDualPlural
Nominativedadaṃsānam dadaṃsāne dadaṃsānāni
Vocativedadaṃsāna dadaṃsāne dadaṃsānāni
Accusativedadaṃsānam dadaṃsāne dadaṃsānāni
Instrumentaldadaṃsānena dadaṃsānābhyām dadaṃsānaiḥ
Dativedadaṃsānāya dadaṃsānābhyām dadaṃsānebhyaḥ
Ablativedadaṃsānāt dadaṃsānābhyām dadaṃsānebhyaḥ
Genitivedadaṃsānasya dadaṃsānayoḥ dadaṃsānānām
Locativedadaṃsāne dadaṃsānayoḥ dadaṃsāneṣu

Compound dadaṃsāna -

Adverb -dadaṃsānam -dadaṃsānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria