Declension table of ?dadṛpvas

Deva

MasculineSingularDualPlural
Nominativedadṛpvān dadṛpvāṃsau dadṛpvāṃsaḥ
Vocativedadṛpvan dadṛpvāṃsau dadṛpvāṃsaḥ
Accusativedadṛpvāṃsam dadṛpvāṃsau dadṛpuṣaḥ
Instrumentaldadṛpuṣā dadṛpvadbhyām dadṛpvadbhiḥ
Dativedadṛpuṣe dadṛpvadbhyām dadṛpvadbhyaḥ
Ablativedadṛpuṣaḥ dadṛpvadbhyām dadṛpvadbhyaḥ
Genitivedadṛpuṣaḥ dadṛpuṣoḥ dadṛpuṣām
Locativedadṛpuṣi dadṛpuṣoḥ dadṛpvatsu

Compound dadṛpvat -

Adverb -dadṛpvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria