Declension table of ?dadṛphāṇa

Deva

NeuterSingularDualPlural
Nominativedadṛphāṇam dadṛphāṇe dadṛphāṇāni
Vocativedadṛphāṇa dadṛphāṇe dadṛphāṇāni
Accusativedadṛphāṇam dadṛphāṇe dadṛphāṇāni
Instrumentaldadṛphāṇena dadṛphāṇābhyām dadṛphāṇaiḥ
Dativedadṛphāṇāya dadṛphāṇābhyām dadṛphāṇebhyaḥ
Ablativedadṛphāṇāt dadṛphāṇābhyām dadṛphāṇebhyaḥ
Genitivedadṛphāṇasya dadṛphāṇayoḥ dadṛphāṇānām
Locativedadṛphāṇe dadṛphāṇayoḥ dadṛphāṇeṣu

Compound dadṛphāṇa -

Adverb -dadṛphāṇam -dadṛphāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria