Declension table of ?dadṛbhvas

Deva

MasculineSingularDualPlural
Nominativedadṛbhvān dadṛbhvāṃsau dadṛbhvāṃsaḥ
Vocativedadṛbhvan dadṛbhvāṃsau dadṛbhvāṃsaḥ
Accusativedadṛbhvāṃsam dadṛbhvāṃsau dadṛbhuṣaḥ
Instrumentaldadṛbhuṣā dadṛbhvadbhyām dadṛbhvadbhiḥ
Dativedadṛbhuṣe dadṛbhvadbhyām dadṛbhvadbhyaḥ
Ablativedadṛbhuṣaḥ dadṛbhvadbhyām dadṛbhvadbhyaḥ
Genitivedadṛbhuṣaḥ dadṛbhuṣoḥ dadṛbhuṣām
Locativedadṛbhuṣi dadṛbhuṣoḥ dadṛbhvatsu

Compound dadṛbhvat -

Adverb -dadṛbhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria