Declension table of ?dadṛbhuṣī

Deva

FeminineSingularDualPlural
Nominativedadṛbhuṣī dadṛbhuṣyau dadṛbhuṣyaḥ
Vocativedadṛbhuṣi dadṛbhuṣyau dadṛbhuṣyaḥ
Accusativedadṛbhuṣīm dadṛbhuṣyau dadṛbhuṣīḥ
Instrumentaldadṛbhuṣyā dadṛbhuṣībhyām dadṛbhuṣībhiḥ
Dativedadṛbhuṣyai dadṛbhuṣībhyām dadṛbhuṣībhyaḥ
Ablativedadṛbhuṣyāḥ dadṛbhuṣībhyām dadṛbhuṣībhyaḥ
Genitivedadṛbhuṣyāḥ dadṛbhuṣyoḥ dadṛbhuṣīṇām
Locativedadṛbhuṣyām dadṛbhuṣyoḥ dadṛbhuṣīṣu

Compound dadṛbhuṣi - dadṛbhuṣī -

Adverb -dadṛbhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria