Declension table of ?dacchada

Deva

MasculineSingularDualPlural
Nominativedacchadaḥ dacchadau dacchadāḥ
Vocativedacchada dacchadau dacchadāḥ
Accusativedacchadam dacchadau dacchadān
Instrumentaldacchadena dacchadābhyām dacchadaiḥ dacchadebhiḥ
Dativedacchadāya dacchadābhyām dacchadebhyaḥ
Ablativedacchadāt dacchadābhyām dacchadebhyaḥ
Genitivedacchadasya dacchadayoḥ dacchadānām
Locativedacchade dacchadayoḥ dacchadeṣu

Compound dacchada -

Adverb -dacchadam -dacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria