Declension table of ?dabhya

Deva

NeuterSingularDualPlural
Nominativedabhyam dabhye dabhyāni
Vocativedabhya dabhye dabhyāni
Accusativedabhyam dabhye dabhyāni
Instrumentaldabhyena dabhyābhyām dabhyaiḥ
Dativedabhyāya dabhyābhyām dabhyebhyaḥ
Ablativedabhyāt dabhyābhyām dabhyebhyaḥ
Genitivedabhyasya dabhyayoḥ dabhyānām
Locativedabhye dabhyayoḥ dabhyeṣu

Compound dabhya -

Adverb -dabhyam -dabhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria