Declension table of ?dabhnuvatī

Deva

FeminineSingularDualPlural
Nominativedabhnuvatī dabhnuvatyau dabhnuvatyaḥ
Vocativedabhnuvati dabhnuvatyau dabhnuvatyaḥ
Accusativedabhnuvatīm dabhnuvatyau dabhnuvatīḥ
Instrumentaldabhnuvatyā dabhnuvatībhyām dabhnuvatībhiḥ
Dativedabhnuvatyai dabhnuvatībhyām dabhnuvatībhyaḥ
Ablativedabhnuvatyāḥ dabhnuvatībhyām dabhnuvatībhyaḥ
Genitivedabhnuvatyāḥ dabhnuvatyoḥ dabhnuvatīnām
Locativedabhnuvatyām dabhnuvatyoḥ dabhnuvatīṣu

Compound dabhnuvati - dabhnuvatī -

Adverb -dabhnuvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria