Declension table of ?dabhnuvat

Deva

MasculineSingularDualPlural
Nominativedabhnuvan dabhnuvantau dabhnuvantaḥ
Vocativedabhnuvan dabhnuvantau dabhnuvantaḥ
Accusativedabhnuvantam dabhnuvantau dabhnuvataḥ
Instrumentaldabhnuvatā dabhnuvadbhyām dabhnuvadbhiḥ
Dativedabhnuvate dabhnuvadbhyām dabhnuvadbhyaḥ
Ablativedabhnuvataḥ dabhnuvadbhyām dabhnuvadbhyaḥ
Genitivedabhnuvataḥ dabhnuvatoḥ dabhnuvatām
Locativedabhnuvati dabhnuvatoḥ dabhnuvatsu

Compound dabhnuvat -

Adverb -dabhnuvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria