Declension table of ?dabhitavyā

Deva

FeminineSingularDualPlural
Nominativedabhitavyā dabhitavye dabhitavyāḥ
Vocativedabhitavye dabhitavye dabhitavyāḥ
Accusativedabhitavyām dabhitavye dabhitavyāḥ
Instrumentaldabhitavyayā dabhitavyābhyām dabhitavyābhiḥ
Dativedabhitavyāyai dabhitavyābhyām dabhitavyābhyaḥ
Ablativedabhitavyāyāḥ dabhitavyābhyām dabhitavyābhyaḥ
Genitivedabhitavyāyāḥ dabhitavyayoḥ dabhitavyānām
Locativedabhitavyāyām dabhitavyayoḥ dabhitavyāsu

Adverb -dabhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria