सुबन्तावली ?दभत्

Roma

पुमान्एकद्विबहु
प्रथमादभन् दभन्तौ दभन्तः
सम्बोधनम्दभन् दभन्तौ दभन्तः
द्वितीयादभन्तम् दभन्तौ दभतः
तृतीयादभता दभद्भ्याम् दभद्भिः
चतुर्थीदभते दभद्भ्याम् दभद्भ्यः
पञ्चमीदभतः दभद्भ्याम् दभद्भ्यः
षष्ठीदभतः दभतोः दभताम्
सप्तमीदभति दभतोः दभत्सु

समास दभत्

अव्यय ॰दभन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria