Declension table of ?dabdhavatī

Deva

FeminineSingularDualPlural
Nominativedabdhavatī dabdhavatyau dabdhavatyaḥ
Vocativedabdhavati dabdhavatyau dabdhavatyaḥ
Accusativedabdhavatīm dabdhavatyau dabdhavatīḥ
Instrumentaldabdhavatyā dabdhavatībhyām dabdhavatībhiḥ
Dativedabdhavatyai dabdhavatībhyām dabdhavatībhyaḥ
Ablativedabdhavatyāḥ dabdhavatībhyām dabdhavatībhyaḥ
Genitivedabdhavatyāḥ dabdhavatyoḥ dabdhavatīnām
Locativedabdhavatyām dabdhavatyoḥ dabdhavatīṣu

Compound dabdhavati - dabdhavatī -

Adverb -dabdhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria