Declension table of ?dabdha

Deva

MasculineSingularDualPlural
Nominativedabdhaḥ dabdhau dabdhāḥ
Vocativedabdha dabdhau dabdhāḥ
Accusativedabdham dabdhau dabdhān
Instrumentaldabdhena dabdhābhyām dabdhaiḥ dabdhebhiḥ
Dativedabdhāya dabdhābhyām dabdhebhyaḥ
Ablativedabdhāt dabdhābhyām dabdhebhyaḥ
Genitivedabdhasya dabdhayoḥ dabdhānām
Locativedabdhe dabdhayoḥ dabdheṣu

Compound dabdha -

Adverb -dabdham -dabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria