Declension table of ?dāśyamāna

Deva

NeuterSingularDualPlural
Nominativedāśyamānam dāśyamāne dāśyamānāni
Vocativedāśyamāna dāśyamāne dāśyamānāni
Accusativedāśyamānam dāśyamāne dāśyamānāni
Instrumentaldāśyamānena dāśyamānābhyām dāśyamānaiḥ
Dativedāśyamānāya dāśyamānābhyām dāśyamānebhyaḥ
Ablativedāśyamānāt dāśyamānābhyām dāśyamānebhyaḥ
Genitivedāśyamānasya dāśyamānayoḥ dāśyamānānām
Locativedāśyamāne dāśyamānayoḥ dāśyamāneṣu

Compound dāśyamāna -

Adverb -dāśyamānam -dāśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria