Declension table of ?dāśnvānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dāśnvānā | dāśnvāne | dāśnvānāḥ |
Vocative | dāśnvāne | dāśnvāne | dāśnvānāḥ |
Accusative | dāśnvānām | dāśnvāne | dāśnvānāḥ |
Instrumental | dāśnvānayā | dāśnvānābhyām | dāśnvānābhiḥ |
Dative | dāśnvānāyai | dāśnvānābhyām | dāśnvānābhyaḥ |
Ablative | dāśnvānāyāḥ | dāśnvānābhyām | dāśnvānābhyaḥ |
Genitive | dāśnvānāyāḥ | dāśnvānayoḥ | dāśnvānānām |
Locative | dāśnvānāyām | dāśnvānayoḥ | dāśnvānāsu |