Declension table of ?dāśnvānā

Deva

FeminineSingularDualPlural
Nominativedāśnvānā dāśnvāne dāśnvānāḥ
Vocativedāśnvāne dāśnvāne dāśnvānāḥ
Accusativedāśnvānām dāśnvāne dāśnvānāḥ
Instrumentaldāśnvānayā dāśnvānābhyām dāśnvānābhiḥ
Dativedāśnvānāyai dāśnvānābhyām dāśnvānābhyaḥ
Ablativedāśnvānāyāḥ dāśnvānābhyām dāśnvānābhyaḥ
Genitivedāśnvānāyāḥ dāśnvānayoḥ dāśnvānānām
Locativedāśnvānāyām dāśnvānayoḥ dāśnvānāsu

Adverb -dāśnvānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria