Declension table of ?dāśnvānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dāśnvānam | dāśnvāne | dāśnvānāni |
Vocative | dāśnvāna | dāśnvāne | dāśnvānāni |
Accusative | dāśnvānam | dāśnvāne | dāśnvānāni |
Instrumental | dāśnvānena | dāśnvānābhyām | dāśnvānaiḥ |
Dative | dāśnvānāya | dāśnvānābhyām | dāśnvānebhyaḥ |
Ablative | dāśnvānāt | dāśnvānābhyām | dāśnvānebhyaḥ |
Genitive | dāśnvānasya | dāśnvānayoḥ | dāśnvānānām |
Locative | dāśnvāne | dāśnvānayoḥ | dāśnvāneṣu |