Declension table of ?dāśnuvatī

Deva

FeminineSingularDualPlural
Nominativedāśnuvatī dāśnuvatyau dāśnuvatyaḥ
Vocativedāśnuvati dāśnuvatyau dāśnuvatyaḥ
Accusativedāśnuvatīm dāśnuvatyau dāśnuvatīḥ
Instrumentaldāśnuvatyā dāśnuvatībhyām dāśnuvatībhiḥ
Dativedāśnuvatyai dāśnuvatībhyām dāśnuvatībhyaḥ
Ablativedāśnuvatyāḥ dāśnuvatībhyām dāśnuvatībhyaḥ
Genitivedāśnuvatyāḥ dāśnuvatyoḥ dāśnuvatīnām
Locativedāśnuvatyām dāśnuvatyoḥ dāśnuvatīṣu

Compound dāśnuvati - dāśnuvatī -

Adverb -dāśnuvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria