Declension table of ?dāśnuvatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dāśnuvatī | dāśnuvatyau | dāśnuvatyaḥ |
Vocative | dāśnuvati | dāśnuvatyau | dāśnuvatyaḥ |
Accusative | dāśnuvatīm | dāśnuvatyau | dāśnuvatīḥ |
Instrumental | dāśnuvatyā | dāśnuvatībhyām | dāśnuvatībhiḥ |
Dative | dāśnuvatyai | dāśnuvatībhyām | dāśnuvatībhyaḥ |
Ablative | dāśnuvatyāḥ | dāśnuvatībhyām | dāśnuvatībhyaḥ |
Genitive | dāśnuvatyāḥ | dāśnuvatyoḥ | dāśnuvatīnām |
Locative | dāśnuvatyām | dāśnuvatyoḥ | dāśnuvatīṣu |