Declension table of ?dāśnuvatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dāśnuvat | dāśnuvantī dāśnuvatī | dāśnuvanti |
Vocative | dāśnuvat | dāśnuvantī dāśnuvatī | dāśnuvanti |
Accusative | dāśnuvat | dāśnuvantī dāśnuvatī | dāśnuvanti |
Instrumental | dāśnuvatā | dāśnuvadbhyām | dāśnuvadbhiḥ |
Dative | dāśnuvate | dāśnuvadbhyām | dāśnuvadbhyaḥ |
Ablative | dāśnuvataḥ | dāśnuvadbhyām | dāśnuvadbhyaḥ |
Genitive | dāśnuvataḥ | dāśnuvatoḥ | dāśnuvatām |
Locative | dāśnuvati | dāśnuvatoḥ | dāśnuvatsu |