Declension table of ?dāśnuvatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dāśnuvan | dāśnuvantau | dāśnuvantaḥ |
Vocative | dāśnuvan | dāśnuvantau | dāśnuvantaḥ |
Accusative | dāśnuvantam | dāśnuvantau | dāśnuvataḥ |
Instrumental | dāśnuvatā | dāśnuvadbhyām | dāśnuvadbhiḥ |
Dative | dāśnuvate | dāśnuvadbhyām | dāśnuvadbhyaḥ |
Ablative | dāśnuvataḥ | dāśnuvadbhyām | dāśnuvadbhyaḥ |
Genitive | dāśnuvataḥ | dāśnuvatoḥ | dāśnuvatām |
Locative | dāśnuvati | dāśnuvatoḥ | dāśnuvatsu |