Declension table of ?dāśnuvat

Deva

MasculineSingularDualPlural
Nominativedāśnuvan dāśnuvantau dāśnuvantaḥ
Vocativedāśnuvan dāśnuvantau dāśnuvantaḥ
Accusativedāśnuvantam dāśnuvantau dāśnuvataḥ
Instrumentaldāśnuvatā dāśnuvadbhyām dāśnuvadbhiḥ
Dativedāśnuvate dāśnuvadbhyām dāśnuvadbhyaḥ
Ablativedāśnuvataḥ dāśnuvadbhyām dāśnuvadbhyaḥ
Genitivedāśnuvataḥ dāśnuvatoḥ dāśnuvatām
Locativedāśnuvati dāśnuvatoḥ dāśnuvatsu

Compound dāśnuvat -

Adverb -dāśnuvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria