Declension table of ?dāśitavya

Deva

MasculineSingularDualPlural
Nominativedāśitavyaḥ dāśitavyau dāśitavyāḥ
Vocativedāśitavya dāśitavyau dāśitavyāḥ
Accusativedāśitavyam dāśitavyau dāśitavyān
Instrumentaldāśitavyena dāśitavyābhyām dāśitavyaiḥ dāśitavyebhiḥ
Dativedāśitavyāya dāśitavyābhyām dāśitavyebhyaḥ
Ablativedāśitavyāt dāśitavyābhyām dāśitavyebhyaḥ
Genitivedāśitavyasya dāśitavyayoḥ dāśitavyānām
Locativedāśitavye dāśitavyayoḥ dāśitavyeṣu

Compound dāśitavya -

Adverb -dāśitavyam -dāśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria