Declension table of ?dāśitavatī

Deva

FeminineSingularDualPlural
Nominativedāśitavatī dāśitavatyau dāśitavatyaḥ
Vocativedāśitavati dāśitavatyau dāśitavatyaḥ
Accusativedāśitavatīm dāśitavatyau dāśitavatīḥ
Instrumentaldāśitavatyā dāśitavatībhyām dāśitavatībhiḥ
Dativedāśitavatyai dāśitavatībhyām dāśitavatībhyaḥ
Ablativedāśitavatyāḥ dāśitavatībhyām dāśitavatībhyaḥ
Genitivedāśitavatyāḥ dāśitavatyoḥ dāśitavatīnām
Locativedāśitavatyām dāśitavatyoḥ dāśitavatīṣu

Compound dāśitavati - dāśitavatī -

Adverb -dāśitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria