Declension table of ?dāśitavat

Deva

NeuterSingularDualPlural
Nominativedāśitavat dāśitavantī dāśitavatī dāśitavanti
Vocativedāśitavat dāśitavantī dāśitavatī dāśitavanti
Accusativedāśitavat dāśitavantī dāśitavatī dāśitavanti
Instrumentaldāśitavatā dāśitavadbhyām dāśitavadbhiḥ
Dativedāśitavate dāśitavadbhyām dāśitavadbhyaḥ
Ablativedāśitavataḥ dāśitavadbhyām dāśitavadbhyaḥ
Genitivedāśitavataḥ dāśitavatoḥ dāśitavatām
Locativedāśitavati dāśitavatoḥ dāśitavatsu

Adverb -dāśitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria