Declension table of ?dāśitavat

Deva

MasculineSingularDualPlural
Nominativedāśitavān dāśitavantau dāśitavantaḥ
Vocativedāśitavan dāśitavantau dāśitavantaḥ
Accusativedāśitavantam dāśitavantau dāśitavataḥ
Instrumentaldāśitavatā dāśitavadbhyām dāśitavadbhiḥ
Dativedāśitavate dāśitavadbhyām dāśitavadbhyaḥ
Ablativedāśitavataḥ dāśitavadbhyām dāśitavadbhyaḥ
Genitivedāśitavataḥ dāśitavatoḥ dāśitavatām
Locativedāśitavati dāśitavatoḥ dāśitavatsu

Compound dāśitavat -

Adverb -dāśitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria